Твоя Йога. Учебник санскрита он-лайн.
Your Yoga
Учебник санскрита
Единство. Свет. Любовь.
назад | поиск | печать | отправка | главная

Учебник санскрита
он-лайн

Учебник санскрита

Объявления

Меню

Your Yoga

Занятие XI

Чтение и перевод текста для повторения грамматики и правил sandhi.

चतुरः शृगालः

Часть I

एकस्मिन् वने शृगालोљ.अवसत्љ.
एकदा स भोजनाय गुहाया बहिर् आगच्छत्љ.
tatra sa ciramabhraamyat bhojanamakhaadac caљ.
तदैकः सिंहस् तत्रागच्छत्љ.
स तस्यां प्राविच् चљ.
शॄगालः प्रत्यागच्छत्љ.
तत्र सः सिंहस्य पादानां चिह्नान्यपश्यत्љ.
शृगालोљ.अचिन्तयत्љ.
सिंहो गुहायामस्ति न वाљ.
यदि सिंहस् तत्रास्ति तदाहमन्यत्र गच्छामिљ.
यदि सिंहो गुहायां नास्ति तदाहं गुहायां प्रविशामिљ.
केनोपायेन सत्यमवगच्छामीतिљ.
Слова
चतुर - ловкий, сообразительный
शृगाल m - шакал
ekadaa adv. - однажды
bahis - от, из; снаружи (+ Abl.)
ciram adv. - долго
paada m - нога
cihna n - след
vaa - или
yadi - если
anyatra adv. - в другое место
ka - какой
upaaya m - способ; уловка; хитрость
satya n - истина, правда
iti - так (указание на конец прямой речи)
गम् - идти. P., о.н.в. g`acCha-
aagam - выходить наружу; приходить
pratyaagam - приходить назад, возвращаться
avagam - (доходить); узнавать
pravish - входить; располагаться где-либо (L.) P., о.н.в. prav`isha-
darsh - видеть. P., о.н.в. p`ashya-
as - быть. P., о.н.в. as-

Часть II

शृगाल उपायमचिन्तयत्љ.
शृगालो गुहाया बहिर् evaatiSThat उच्चैर् आक्रोशच् चљ.
गुहे यदाहं प्रत्यागच्छामि तदा त्वम् नित्यं मामाह्वयसिљ.
अद्य किं tuuSNiiM tiSThasiљ.
अद्य त्वं मां कथं नाह्वायसिљ.
मामाह्वय अन्यथा पुनरन्यत्र गच्छामिљ.
सिंहोऽपि तमाकर्णयत्љ. सोऽब्रवीत्љ.
यद्यहं न वदामि शृगालोљ.अन्यत्र गच्छतिљ.
यद्यहं तमाह्वयामि स गुहायां प्रविशतिљ.
तदाहं तं खादामिљ. सिंहोљ.अगर्जत्љ.
शृगालः सिंहस्य गर्जनमाकर्णयत् तस्मात् स्थानाद् अधावच् चљ.
एवं स jiivanamarakSatљ..
Слова
uccais adv. - громко
nityam adv. - всегда, постоянно
माम् - A.sg. от अहम्
adya adv. - сегодня
kim - что?
tuuSNiim adv. - молча
katham - почему?
anyathaa - иначе, в противном случае
punar - снова, опять
तम् - A.sg. от स
garjana n - рычание
tasmaad - Abl. sg. от tad - это
sthaana n - место
evam - так, таким образом
jiivana n - жизнь
cint - думать, U., о.н.в. cintaya-
स्था - стоять, U., о.н.в. tiSTha-
krush - кричать, P., о.н.в. kr`osha-
anukrush - кричать (по направлению к) кому-либо
aahvaa - звать, призывать, U., о.н.в. aahv`aya-; в тексте aahvaya -
"позови"
आकर्ण् - слышать. P., о.н.в. karN`aya-
garj - рычать, P., о.н.в. g`arja-
dhaav - бежать, U., о.н.в. dh`aava-
rakS - спасать; защищать, P., о.н.в. r`akSa-

Следующий урок-занятие по санскриту »

Вернуться назад: Санскрит и восточные термины

Сайт: www.youryoga.org
© Copyright 2003-2024 Your Yoga | на главную | новости